🔐 Belépés szükséges

AJAX feldolgozás



Szófaj szűrés:

SB 1.2.11 वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११ ॥ vadanti tat tattva-vidas tattvaṁ yaj jñānam advayam brahmeti paramātmeti bhagavān iti śabdyate vadanti — they say; tat — that; tattva-vidaḥ — the learned souls; tattvam — the Absolute Truth; yat — which; jñānam — knowledge; advayam — nondual; brahma iti — known as Brahman; paramātmā iti — known as Paramātmā; bhagavān iti — known as Bhagavān; śabdyate — it so sounded. Learned transcendentalists who know the Absolute Truth call this nondual substance Brahman, Paramātmā or Bhagavān.
monospace:
SB 1.2.11 वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम्ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११ ॥ vadanti tat tattva-vidas tattvaṁ yaj jñānam advayam brahmeti paramātmeti bhagavān iti śabdyate vadanti — they say; tatthat; tattva-vidaḥ — the learned souls; tattvam — the Absolute Truth; yatwhich; jñānam — knowledge; advayam — nondual; brahma iti — known as Brahman; paramātmā iti — known as Paramātmā; bhagavān iti — known as Bhagavān; śabdyate — it so sounded. Learned transcendentalists who know the Absolute Truth call this nondual substance Brahman, Paramātmā or Bhagavān.
sans-serif:
SB 1.2.11 वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम्ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११ ॥ vadanti tat tattva-vidas tattvaṁ yaj jñānam advayam brahmeti paramātmeti bhagavān iti śabdyate vadanti — they say; tatthat; tattva-vidaḥ — the learned souls; tattvam — the Absolute Truth; yatwhich; jñānam — knowledge; advayam — nondual; brahma iti — known as Brahman; paramātmā iti — known as Paramātmā; bhagavān iti — known as Bhagavān; śabdyate — it so sounded. Learned transcendentalists who know the Absolute Truth call this nondual substance Brahman, Paramātmā or Bhagavān.

📊 Statisztika

Fájlba írás








0 / 5000 karakter



🌙 ZIP