SB 1.2.11
वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११ ॥
vadanti tat tattva-vidas tattvaṁ yaj jñānam advayam brahmeti paramātmeti bhagavān iti śabdyate
vadanti — they say; tat — that; tattva-vidaḥ — the learned souls; tattvam — the Absolute Truth; yat — which; jñānam — knowledge; advayam — nondual; brahma iti — known as Brahman; paramātmā iti — known as Paramātmā; bhagavān iti — known as Bhagavān; śabdyate — it so sounded.
Learned transcendentalists who know the Absolute Truth call this nondual substance Brahman, Paramātmā or Bhagavān.
monospace:
SB 1.2.11
वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् । ब्रह्मेतिपरमात्मेतिभगवानितिशब्द्यते ॥ ११ ॥
vadanti tat tattva-vidas tattvaṁ yaj jñānam advayam brahmeti paramātmeti bhagavān iti śabdyate
vadanti — theysay;tat — that; tattva-vidaḥ — thelearnedsouls; tattvam — theAbsolute Truth; yat — which; jñānam — knowledge; advayam — nondual; brahma iti — knownasBrahman; paramātmā iti — knownas Paramātmā; bhagavān iti — knownasBhagavān; śabdyate — it so sounded.Learnedtranscendentalists who know theAbsolute Truth call thisnondualsubstanceBrahman, Paramātmā or Bhagavān.
sans-serif:
SB 1.2.11
वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् । ब्रह्मेतिपरमात्मेतिभगवानितिशब्द्यते ॥ ११ ॥
vadanti tat tattva-vidas tattvaṁ yaj jñānam advayam brahmeti paramātmeti bhagavān iti śabdyate
vadanti — theysay;tat — that; tattva-vidaḥ — thelearnedsouls; tattvam — theAbsolute Truth; yat — which; jñānam — knowledge; advayam — nondual; brahma iti — knownasBrahman; paramātmā iti — knownas Paramātmā; bhagavān iti — knownasBhagavān; śabdyate — it so sounded.Learnedtranscendentalists who know theAbsolute Truth call thisnondualsubstanceBrahman, Paramātmā or Bhagavān.